शिवलिंग पर बेलपत्र चढ़ाने का मंत्र- बेलपत्र चढ़ाने/तोड़ने का मंत्र!

नमस्कार शिव भक्त को इस लेख में हम शिवलिंग पर बेलपत्र चढ़ाने का मंत्र एवं बेलपत्र तोड़ने का मंत्र के बारे में विस्तार से जानकारी प्राप्त करेंगे bel patra chadhate समय कौन सा मंत्र प्रयोग किया जाता है इन सभी बातों की जानकारी हम इस लेख के माध्यम से प्राप्त करेंगे शिवलिंग पर बेलपत्र चढ़ाने से शिवजी प्रसन्न होते हैं वह हैं और आपके सभी मनोकामनाओं को पूर्ण करते हैं

 

शिवलिंग पर बेलपत्र चढ़ाने का मंत्र


॥  त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम् । त्रिजन्मपापसंहारंबिल्वपत्रं शिवार्पणम् ॥

॥ दर्शनं बिल्वपत्रस्य स्पर्शनम् पापनाशनम् । अघोर पाप संहारं बिल्व पत्रं शिवार्पणम् ॥

॥ दर्शनं बिल्ववृक्षस्य स्पर्शनंपापनाशनम् । अघोरपापसंहारंबिल्वपत्रशिवार्पणम् ॥

॥ गृहाण बिल्व पत्राणि सपुश्पाणि महेश्वर । सुगन्धीनि भवानीश शिवत्वंकुसुम प्रिय ॥

॥ नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥


बेलपत्र तोड़ने का मंत्र

॥ अखण्डबिल्वपत्रेणपूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो बिल्वपत्रं शिवार्पणम् ॥

॥ शालग्रामशिलामेकां विप्राणांजातुअर्पयेत् । सोमयज्ञमहापुण्यं बिल्वपत्रं शिवार्पणम् ॥


Bel patra chadhane ka mantra

॥ दन्तिकोटिसहस्राणिवाजपेयशतानि । कोटिकन्या महादानं बिल्वपत्रं शिवार्पणम् ॥

॥ लक्ष्म्याः स्तनत उत्पन्न महादेवस्य च प्रियम् । बिल्ववृक्ष प्रयच्छामि बिल्वपत्रंशिवार्पणम् 

॥ मूलतो ब्रह्मरूपायमध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय बिल्वपत्रं शिवार्पणम् ॥

॥ विल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ। सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात् ॥

नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥

दर्शनं बिल्वपत्रस्य स्पर्शनम्‌ पापनाशनम्‌ । अघोर पाप संहारं बिल्व पत्रं शिवार्पणम्‌ ॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम्‌ । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम्‌ ॥

अखण्डै बिल्वपत्रैश्च पूजये शिव शंकरम्‌ । कोटिकन्या महादानं बिल्व पत्रं शिवार्पणम्‌ ॥
गृहाण बिल्व पत्राणि सपुश्पाणि महेश्वर । सुगन्धीनि भवानीश शिवत्वंकुसुम प्रिय 

चंद्र बीज मंत्र 

Leave a comment