नमस्कार भक्तों इस लेख में हम आपको भगवान शिव के सभी मंत्र की सूची प्रदान करेंगे एवं भगवान शंकर के गुप्त सर्व शक्तिशाली मंत्र के बारे में भी इस लेख के माध्यम से जानकारी प्रदान की जाएगी भगवान शिव के इन मंत्र का जाप करके आप बोले बाबा की कृपा प्राप्त कर सकते हैं और अपनी सभी मनोकामनाएं पूर्ण कर सकते हैं
गुप्त सर्व शक्तिशाली शिव मंत्र लिस्ट
- ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम् । त्रिजन्मपापसंहारंबिल्वपत्रं शिवार्पणम् ॥
- ॥ दर्शनं बिल्वपत्रस्य स्पर्शनम् पापनाशनम् । अघोर पाप संहारं बिल्व पत्रं शिवार्पणम् ॥
- ॥ दर्शनं बिल्ववृक्षस्य स्पर्शनंपापनाशनम् । अघोरपापसंहारंबिल्वपत्रशिवार्पणम् ॥
- ॥ गृहाण बिल्व पत्राणि सपुश्पाणि महेश्वर । सुगन्धीनि भवानीश शिवत्वंकुसुम प्रिय ॥
shiv mantra list in hindi
- ॥ नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥॥
- अखण्डबिल्वपत्रेणपूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो बिल्वपत्रं शिवार्पणम्
- ॥ शालग्रामशिलामेकां विप्राणांजातुअर्पयेत् । सोमयज्ञमहापुण्यं बिल्वपत्रं शिवार्पणम् ॥
- ॥ दन्तिकोटिसहस्राणिवाजपेयशतानि । कोटिकन्या महादानं बिल्वपत्रं शिवार्पणम् ॥
- ॥ लक्ष्म्याः स्तनत उत्पन्न महादेवस्य च प्रियम् । बिल्ववृक्ष प्रयच्छामि बिल्वपत्रंशिवार्पणम्
- ॥ मूलतो ब्रह्मरूपायमध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय बिल्वपत्रं शिवार्पणम् ॥
- ॥ विल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ। सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात् ॥
- नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥
- दर्शनं बिल्वपत्रस्य स्पर्शनम् पापनाशनम् । अघोर पाप संहारं बिल्व पत्रं शिवार्पणम् ॥
- त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम् । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
- अखण्डै बिल्वपत्रैश्च पूजये शिव शंकरम् । कोटिकन्या महादानं बिल्व पत्रं शिवार्पणम् ॥
- गृहाण बिल्व पत्राणि सपुश्पाणि महेश्वर । सुगन्धीनि भवानीश शिवत्वंकुसुम प्रिय
- ॥ ऊँ पार्वत्यै नमः ॥
- ॥ ऊँ ह्लीं वाग्वादिनी , भगवती मम कार्य सिद्धि ,कुरु कुरु फट् स्वाहा ॥
- ॥ ॐ नमोः कालीके पतये , हर हर महादेवय नमः ॥
- ॥3॥ ॐ नमः पार्वती पतये , हर हर महादेव ॥
- ॥ ॐ उमा महेश्वराभ्यां नमः , ॐ पार्वत्यै नमः ॥
- ॥ ॐ पार्वती पतये नमः ॥
- ॥ ॐ ह्रीं उमायै , शिवाय नमः ॥
- ॥ ऊँ उमा महेश्वराभ्यां नमः ॥
- ॐ ह्रीं योगिनी योगिनी योगेश्वरी योग भयंकरी
- सकल स्थावर जंगमस्य मुख हृदयं मम वशं
- आकर्षय आकर्षय नमः।।
- ऊँ उमामहेश्वराभ्यां नमः और ऊँ पार्वत्यै नमः । ऊँ साम्ब शिवाय नमः और ऊँ गौर्ये नमः।
- मुनि अनुशासन गनपति हि पूजेहु शंभु भवानि। कोउ सुनि संशय करै जनि सुर अनादि जिय जानि।।
- हे गौरी शंकरार्धांगी। यथा त्वं शंकर प्रिया। तथा मां कुरु कल्याणी, कान्त कान्तां सुदुर्लभाम्।।
- ऊँ ह्लीं वाग्वादिनी भगवती ममं कार्य सिद्धि कुरु कुरु फट् स्वाहा।
शिवलिंग पर बेलपत्र चढ़ाने का मंत्र